NOT KNOWN FACTS ABOUT BAGLAMUKHI SADHNA

Not known Facts About baglamukhi sadhna

Not known Facts About baglamukhi sadhna

Blog Article



अष्टाधिक-चत्वारिंश-दण्डाढ्या बगला – मुखी । रक्षां करोतु सर्वत्र, गृहेऽरण्ये सदा मम ।।५

३८. ॐ ह्लीं श्रीं फं श्रीउमायै नमः – वाम-पार्श्वे (बाईं बगल में)

४६. ॐ ह्लीं श्रीं शं श्रीरूपिण्यै नमः-हृदयादि दक्ष-करान्तम् (हृदय से दाहिने हाथ के अन्त तक)

ज्वलत्-पद्मासन-युक्तां कालानल-सम-प्रभाम् । चिन्मयीं स्तम्भिनीं देवीं, भजेऽहं विधि-पूर्वकम्।।

The son has the appropriate about each of the property of The daddy, however the awareness which may be enlightened only from the Expert, the son also can get it from only initiation.

नानाभरण-भूषाढ्यां, स्मरेऽहं बगला-मुखीम्।।

ह्लीं बगलामुखी विद्महे दुष्टस्तंभनी धीमहि तन्नो देवी प्रचोदयात्॥

ॐ ह्रीं ऎं क्लीं श्री बगलानने मम रिपून नाशय नाशय ममैश्वर्याणि देहि देहि शीघ्रं मनोवान्छितं साधय साधय ह्रीं स्वाहा ।

वैरि-जिह्वा-भेदनार्थं , छूरिकां विभ्रतीं शिवाम् । पान-पात्रं गदां पाशं, धारयन्ती भजाम्यहम् ।॥



अत्र कश्चित् द्विषन् भ्रातृव्यः कृत्यां वलगान् निखनति तानेवैतदुत्किरति ।

पीताम्बरां पीत-माल्यां, पीताभरण-भूषिताम् । पीत-कञ्ज-पद-द्वन्द्वां , बगलां चिन्तयेऽनिशम् ।।

४३. ॐ ह्लीं श्रीं रं श्रीरम्भायै नमः – दक्षांसे (दाँएँ कन्धे में) ।

Offering yellow flowers and coconut pleases the goddess. The color of Goddess Baglamukhi is yellow like gold, Hence the seeker should really put on more info yellow outfits when worshiping Mom Baglamukhi. Offering yellow flowers and coconut pleases the goddess.

Report this page